B 4-4 Garuḍapurāṇa
Manuscript culture infobox
Filmed in: B 4/4
Title: Garuḍapurāṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. B 4/4
Title Garuḍapurāṇa
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 36 x 10.5 cm
Binding Hole
Folios 272
Lines per Folio 9
Foliation figures in right margin of the verso
Scribe Mohana
Date of Copying NS 802 bhādraśukla 13 somavāra
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-1556
Manuscript Features
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya ||
ajam ajaram anantaṃ jñānarūpaṃ mahāntaṃ,
śivam amalam anādiṃ bhūtadehādihīnam |sakalakaraṇahīnaṃ sarvvabhūtasthitaṃ taṃ,
harim amalam amāyaṃ sarvvagaṃ vandyam ekam ||namasyāmi hariṃ rudraṃ brāhmaṇañ (!) ca gaṇādhipam |devīṃ sarasvatīñ caiva manovākkarmmabhiḥ sadā |sūtaṃ paurāṇikaṃ śāntaṃ sarvvaśāstraviśāradam |viṣṇubhaktaṃ mahātmānaṃ, naimiśāraṇyam āgatam ||tīrthayātrāprasaṅgena upaviṣṭaṃ śubhāsane |dhyāyantaṃ viṣṇum anaghaṃ, tam abhyarccyāstuvan kavim ||śaunakādyā mahābhāgā, naimiṣīyās tapodhanāḥ |anayo (!) ravisaṅkāśāḥ śāntā yajñaparāyaṇāḥ || ||
ṛṣaya ūcuḥ ||sūta jānāsi sarvvaṃ tvaṃ, pṛcchāmas tvām ato vayam |devatānāṃ hi ko deva, īśvaraḥ pūjya eva kaḥ ||ko dhyeyaḥ ko jagatsraṣṭā, jagat pāti haranti (!) kaḥ |kasmāt pravarttate dharmmo, duṣṭāhantā ca kaḥ smṛtaḥ || (fol. 1v1–5)
End
vidyārthī labhate vidyāṃ, jayārthī labhate jayaṃ |
brahmahatyādipāpī ca, pāpaśuddhim avāpnuyāt ||
vandhyāpi labhate putraṃ, kanyā vindati satpatim |
kṣemārthī labhate kṣemaṃ bhogārthī bhogam āpnuyāt ||
maṅgalārthī maṅgalāni, guṇārthī guṇam āpnuyāt |
kāvyārthī ca kavitvañ ca, sārārthī sāram āpnuyāt ||
jñānārthī labhate jñānaṃ, sarvvasaṃsāramarddanam |
idaṃ svastyayanaṃ satyaṃ, gāruḍaṃ garuḍeritaṃ ||
nākāle maraṇan tasya, ślokam ekan tu yaḥ paṭhet |
ślokārddhapaṭhanād asya, duṣṭaśatrukṣayo dhruvaṃ ||
sūtāc chrutvā saunako pi, naimiṣe sunitikratau |
ahaṃ brahmeti taṃ dhyāyan, mukto bhūd garuḍadhvajaṃ ||
ity ādimahāpurāṇe gāruḍe purāṇamāhātmyaṃ || (fol. 271v2–7)
Colophon
samāptaṃ cedaṃ garuḍapurāṇam iti || 247 ||
netrākāśagajāṅkake śaradi vā indoḥ kalāyāṃ tithau,
pūrṇṇāyām api pūrvvabhadrayute māse budhe bhādrake |
śrīgovindapadadvayābjamadhuliṭ paurāṇacūḍāmaṇiṃ,
ramyaṃ gāruḍakaṃ purāṇam alikhat dhyāyan vibhuṃ mohanaḥ ||
samvat 802 bhādrapadaśuklatrayodaśisomavāśare etasya dine gāruḍapurāṇa sampūrṇṇaṃ śubham astu || (fol. 271v7–9)
Microfilm Details
Reel No. B 4/4
Date of Filming 29-07-70
Exposures 286
Used Copy Hamburg
Type of Film negative
Remarks = B 207/3
Catalogued by DA
Date 08-11-2005