B 4-4 Garuḍapurāṇa

Template:NR

Manuscript culture infobox

Filmed in: B 4/4
Title: Garuḍapurāṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. B 4/4

Title Garuḍapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36 x 10.5 cm

Binding Hole

Folios 272

Lines per Folio 9

Foliation figures in right margin of the verso

Scribe Mohana

Date of Copying NS 802 bhādraśukla 13 somavāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-1556

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

ajam ajaram anantaṃ jñānarūpaṃ mahāntaṃ,

śivam amalam anādiṃ bhūtadehādihīnam |sakalakaraṇahīnaṃ sarvvabhūtasthitaṃ taṃ,

harim amalam amāyaṃ sarvvagaṃ vandyam ekam ||namasyāmi hariṃ rudraṃ brāhmaṇañ (!) ca gaṇādhipam |devīṃ sarasvatīñ caiva manovākkarmmabhiḥ sadā |sūtaṃ paurāṇikaṃ śāntaṃ sarvvaśāstraviśāradam |viṣṇubhaktaṃ mahātmānaṃ, naimiśāraṇyam āgatam ||tīrthayātrāprasaṅgena upaviṣṭaṃ śubhāsane |dhyāyantaṃ viṣṇum anaghaṃ, tam abhyarccyāstuvan kavim ||śaunakādyā mahābhāgā, naimiṣīyās tapodhanāḥ |anayo (!) ravisaṅkāśāḥ śāntā yajñaparāyaṇāḥ || ||

ṛṣaya ūcuḥ ||sūta jānāsi sarvvaṃ tvaṃ, pṛcchāmas tvām ato vayam |devatānāṃ hi ko deva, īśvaraḥ pūjya eva kaḥ ||ko dhyeyaḥ ko jagatsraṣṭā, jagat pāti haranti (!) kaḥ |kasmāt pravarttate dharmmo, duṣṭāhantā ca kaḥ smṛtaḥ || (fol. 1v1–5)

End

vidyārthī labhate vidyāṃ, jayārthī labhate jayaṃ |

brahmahatyādipāpī ca, pāpaśuddhim avāpnuyāt ||

vandhyāpi labhate putraṃ, kanyā vindati satpatim |

kṣemārthī labhate kṣemaṃ bhogārthī bhogam āpnuyāt ||

maṅgalārthī maṅgalāni, guṇārthī guṇam āpnuyāt |

kāvyārthī ca kavitvañ ca, sārārthī sāram āpnuyāt ||

jñānārthī labhate jñānaṃ, sarvvasaṃsāramarddanam |

idaṃ svastyayanaṃ satyaṃ, gāruḍaṃ garuḍeritaṃ ||

nākāle maraṇan tasya, ślokam ekan tu yaḥ paṭhet |

ślokārddhapaṭhanād asya, duṣṭaśatrukṣayo dhruvaṃ ||

sūtāc chrutvā saunako pi, naimiṣe sunitikratau |

ahaṃ brahmeti taṃ dhyāyan, mukto bhūd garuḍadhvajaṃ ||

ity ādimahāpurāṇe gāruḍe purāṇamāhātmyaṃ || (fol. 271v2–7)

Colophon

samāptaṃ cedaṃ garuḍapurāṇam iti || 247 ||

netrākāśagajāṅkake śaradi vā indoḥ kalāyāṃ tithau,

pūrṇṇāyām api pūrvvabhadrayute māse budhe bhādrake |

śrīgovindapadadvayābjamadhuliṭ paurāṇacūḍāmaṇiṃ,

ramyaṃ gāruḍakaṃ purāṇam alikhat dhyāyan vibhuṃ mohanaḥ ||

samvat 802 bhādrapadaśuklatrayodaśisomavāśare etasya dine gāruḍapurāṇa sampūrṇṇaṃ śubham astu || (fol. 271v7–9)

Microfilm Details

Reel No. B 4/4

Date of Filming 29-07-70

Exposures 286

Used Copy Hamburg

Type of Film negative

Remarks = B 207/3

Catalogued by DA

Date 08-11-2005